Declension table of ?poṣṭṛvara

Deva

NeuterSingularDualPlural
Nominativepoṣṭṛvaram poṣṭṛvare poṣṭṛvarāṇi
Vocativepoṣṭṛvara poṣṭṛvare poṣṭṛvarāṇi
Accusativepoṣṭṛvaram poṣṭṛvare poṣṭṛvarāṇi
Instrumentalpoṣṭṛvareṇa poṣṭṛvarābhyām poṣṭṛvaraiḥ
Dativepoṣṭṛvarāya poṣṭṛvarābhyām poṣṭṛvarebhyaḥ
Ablativepoṣṭṛvarāt poṣṭṛvarābhyām poṣṭṛvarebhyaḥ
Genitivepoṣṭṛvarasya poṣṭṛvarayoḥ poṣṭṛvarāṇām
Locativepoṣṭṛvare poṣṭṛvarayoḥ poṣṭṛvareṣu

Compound poṣṭṛvara -

Adverb -poṣṭṛvaram -poṣṭṛvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria