Declension table of ?poṣṭṛvara

Deva

MasculineSingularDualPlural
Nominativepoṣṭṛvaraḥ poṣṭṛvarau poṣṭṛvarāḥ
Vocativepoṣṭṛvara poṣṭṛvarau poṣṭṛvarāḥ
Accusativepoṣṭṛvaram poṣṭṛvarau poṣṭṛvarān
Instrumentalpoṣṭṛvareṇa poṣṭṛvarābhyām poṣṭṛvaraiḥ poṣṭṛvarebhiḥ
Dativepoṣṭṛvarāya poṣṭṛvarābhyām poṣṭṛvarebhyaḥ
Ablativepoṣṭṛvarāt poṣṭṛvarābhyām poṣṭṛvarebhyaḥ
Genitivepoṣṭṛvarasya poṣṭṛvarayoḥ poṣṭṛvarāṇām
Locativepoṣṭṛvare poṣṭṛvarayoḥ poṣṭṛvareṣu

Compound poṣṭṛvara -

Adverb -poṣṭṛvaram -poṣṭṛvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria