Declension table of ?poḍu

Deva

MasculineSingularDualPlural
Nominativepoḍuḥ poḍū poḍavaḥ
Vocativepoḍo poḍū poḍavaḥ
Accusativepoḍum poḍū poḍūn
Instrumentalpoḍunā poḍubhyām poḍubhiḥ
Dativepoḍave poḍubhyām poḍubhyaḥ
Ablativepoḍoḥ poḍubhyām poḍubhyaḥ
Genitivepoḍoḥ poḍvoḥ poḍūnām
Locativepoḍau poḍvoḥ poḍuṣu

Compound poḍu -

Adverb -poḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria