Declension table of pluṣṭa

Deva

MasculineSingularDualPlural
Nominativepluṣṭaḥ pluṣṭau pluṣṭāḥ
Vocativepluṣṭa pluṣṭau pluṣṭāḥ
Accusativepluṣṭam pluṣṭau pluṣṭān
Instrumentalpluṣṭena pluṣṭābhyām pluṣṭaiḥ pluṣṭebhiḥ
Dativepluṣṭāya pluṣṭābhyām pluṣṭebhyaḥ
Ablativepluṣṭāt pluṣṭābhyām pluṣṭebhyaḥ
Genitivepluṣṭasya pluṣṭayoḥ pluṣṭānām
Locativepluṣṭe pluṣṭayoḥ pluṣṭeṣu

Compound pluṣṭa -

Adverb -pluṣṭam -pluṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria