Declension table of ?ploṣin

Deva

NeuterSingularDualPlural
Nominativeploṣi ploṣiṇī ploṣīṇi
Vocativeploṣin ploṣi ploṣiṇī ploṣīṇi
Accusativeploṣi ploṣiṇī ploṣīṇi
Instrumentalploṣiṇā ploṣibhyām ploṣibhiḥ
Dativeploṣiṇe ploṣibhyām ploṣibhyaḥ
Ablativeploṣiṇaḥ ploṣibhyām ploṣibhyaḥ
Genitiveploṣiṇaḥ ploṣiṇoḥ ploṣiṇām
Locativeploṣiṇi ploṣiṇoḥ ploṣiṣu

Compound ploṣi -

Adverb -ploṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria