Declension table of ?ploṣaṇa

Deva

MasculineSingularDualPlural
Nominativeploṣaṇaḥ ploṣaṇau ploṣaṇāḥ
Vocativeploṣaṇa ploṣaṇau ploṣaṇāḥ
Accusativeploṣaṇam ploṣaṇau ploṣaṇān
Instrumentalploṣaṇena ploṣaṇābhyām ploṣaṇaiḥ ploṣaṇebhiḥ
Dativeploṣaṇāya ploṣaṇābhyām ploṣaṇebhyaḥ
Ablativeploṣaṇāt ploṣaṇābhyām ploṣaṇebhyaḥ
Genitiveploṣaṇasya ploṣaṇayoḥ ploṣaṇānām
Locativeploṣaṇe ploṣaṇayoḥ ploṣaṇeṣu

Compound ploṣaṇa -

Adverb -ploṣaṇam -ploṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria