Declension table of ?plīhākarṇa

Deva

MasculineSingularDualPlural
Nominativeplīhākarṇaḥ plīhākarṇau plīhākarṇāḥ
Vocativeplīhākarṇa plīhākarṇau plīhākarṇāḥ
Accusativeplīhākarṇam plīhākarṇau plīhākarṇān
Instrumentalplīhākarṇena plīhākarṇābhyām plīhākarṇaiḥ plīhākarṇebhiḥ
Dativeplīhākarṇāya plīhākarṇābhyām plīhākarṇebhyaḥ
Ablativeplīhākarṇāt plīhākarṇābhyām plīhākarṇebhyaḥ
Genitiveplīhākarṇasya plīhākarṇayoḥ plīhākarṇānām
Locativeplīhākarṇe plīhākarṇayoḥ plīhākarṇeṣu

Compound plīhākarṇa -

Adverb -plīhākarṇam -plīhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria