Declension table of ?plavita

Deva

NeuterSingularDualPlural
Nominativeplavitam plavite plavitāni
Vocativeplavita plavite plavitāni
Accusativeplavitam plavite plavitāni
Instrumentalplavitena plavitābhyām plavitaiḥ
Dativeplavitāya plavitābhyām plavitebhyaḥ
Ablativeplavitāt plavitābhyām plavitebhyaḥ
Genitiveplavitasya plavitayoḥ plavitānām
Locativeplavite plavitayoḥ plaviteṣu

Compound plavita -

Adverb -plavitam -plavitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria