Declension table of ?plavavat

Deva

MasculineSingularDualPlural
Nominativeplavavān plavavantau plavavantaḥ
Vocativeplavavan plavavantau plavavantaḥ
Accusativeplavavantam plavavantau plavavataḥ
Instrumentalplavavatā plavavadbhyām plavavadbhiḥ
Dativeplavavate plavavadbhyām plavavadbhyaḥ
Ablativeplavavataḥ plavavadbhyām plavavadbhyaḥ
Genitiveplavavataḥ plavavatoḥ plavavatām
Locativeplavavati plavavatoḥ plavavatsu

Compound plavavat -

Adverb -plavavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria