Declension table of ?plavana

Deva

MasculineSingularDualPlural
Nominativeplavanaḥ plavanau plavanāḥ
Vocativeplavana plavanau plavanāḥ
Accusativeplavanam plavanau plavanān
Instrumentalplavanena plavanābhyām plavanaiḥ plavanebhiḥ
Dativeplavanāya plavanābhyām plavanebhyaḥ
Ablativeplavanāt plavanābhyām plavanebhyaḥ
Genitiveplavanasya plavanayoḥ plavanānām
Locativeplavane plavanayoḥ plavaneṣu

Compound plavana -

Adverb -plavanam -plavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria