Declension table of ?plavaṅgamendu

Deva

MasculineSingularDualPlural
Nominativeplavaṅgamenduḥ plavaṅgamendū plavaṅgamendavaḥ
Vocativeplavaṅgamendo plavaṅgamendū plavaṅgamendavaḥ
Accusativeplavaṅgamendum plavaṅgamendū plavaṅgamendūn
Instrumentalplavaṅgamendunā plavaṅgamendubhyām plavaṅgamendubhiḥ
Dativeplavaṅgamendave plavaṅgamendubhyām plavaṅgamendubhyaḥ
Ablativeplavaṅgamendoḥ plavaṅgamendubhyām plavaṅgamendubhyaḥ
Genitiveplavaṅgamendoḥ plavaṅgamendvoḥ plavaṅgamendūnām
Locativeplavaṅgamendau plavaṅgamendvoḥ plavaṅgamenduṣu

Compound plavaṅgamendu -

Adverb -plavaṅgamendu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria