Declension table of ?plavaṅgamā

Deva

FeminineSingularDualPlural
Nominativeplavaṅgamā plavaṅgame plavaṅgamāḥ
Vocativeplavaṅgame plavaṅgame plavaṅgamāḥ
Accusativeplavaṅgamām plavaṅgame plavaṅgamāḥ
Instrumentalplavaṅgamayā plavaṅgamābhyām plavaṅgamābhiḥ
Dativeplavaṅgamāyai plavaṅgamābhyām plavaṅgamābhyaḥ
Ablativeplavaṅgamāyāḥ plavaṅgamābhyām plavaṅgamābhyaḥ
Genitiveplavaṅgamāyāḥ plavaṅgamayoḥ plavaṅgamānām
Locativeplavaṅgamāyām plavaṅgamayoḥ plavaṅgamāsu

Adverb -plavaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria