Declension table of plavaṅga

Deva

NeuterSingularDualPlural
Nominativeplavaṅgam plavaṅge plavaṅgāni
Vocativeplavaṅga plavaṅge plavaṅgāni
Accusativeplavaṅgam plavaṅge plavaṅgāni
Instrumentalplavaṅgena plavaṅgābhyām plavaṅgaiḥ
Dativeplavaṅgāya plavaṅgābhyām plavaṅgebhyaḥ
Ablativeplavaṅgāt plavaṅgābhyām plavaṅgebhyaḥ
Genitiveplavaṅgasya plavaṅgayoḥ plavaṅgānām
Locativeplavaṅge plavaṅgayoḥ plavaṅgeṣu

Compound plavaṅga -

Adverb -plavaṅgam -plavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria