Declension table of ?plakṣavatī

Deva

FeminineSingularDualPlural
Nominativeplakṣavatī plakṣavatyau plakṣavatyaḥ
Vocativeplakṣavati plakṣavatyau plakṣavatyaḥ
Accusativeplakṣavatīm plakṣavatyau plakṣavatīḥ
Instrumentalplakṣavatyā plakṣavatībhyām plakṣavatībhiḥ
Dativeplakṣavatyai plakṣavatībhyām plakṣavatībhyaḥ
Ablativeplakṣavatyāḥ plakṣavatībhyām plakṣavatībhyaḥ
Genitiveplakṣavatyāḥ plakṣavatyoḥ plakṣavatīnām
Locativeplakṣavatyām plakṣavatyoḥ plakṣavatīṣu

Compound plakṣavati - plakṣavatī -

Adverb -plakṣavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria