Declension table of ?plakṣavat

Deva

MasculineSingularDualPlural
Nominativeplakṣavān plakṣavantau plakṣavantaḥ
Vocativeplakṣavan plakṣavantau plakṣavantaḥ
Accusativeplakṣavantam plakṣavantau plakṣavataḥ
Instrumentalplakṣavatā plakṣavadbhyām plakṣavadbhiḥ
Dativeplakṣavate plakṣavadbhyām plakṣavadbhyaḥ
Ablativeplakṣavataḥ plakṣavadbhyām plakṣavadbhyaḥ
Genitiveplakṣavataḥ plakṣavatoḥ plakṣavatām
Locativeplakṣavati plakṣavatoḥ plakṣavatsu

Compound plakṣavat -

Adverb -plakṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria