Declension table of ?plakṣatva

Deva

NeuterSingularDualPlural
Nominativeplakṣatvam plakṣatve plakṣatvāni
Vocativeplakṣatva plakṣatve plakṣatvāni
Accusativeplakṣatvam plakṣatve plakṣatvāni
Instrumentalplakṣatvena plakṣatvābhyām plakṣatvaiḥ
Dativeplakṣatvāya plakṣatvābhyām plakṣatvebhyaḥ
Ablativeplakṣatvāt plakṣatvābhyām plakṣatvebhyaḥ
Genitiveplakṣatvasya plakṣatvayoḥ plakṣatvānām
Locativeplakṣatve plakṣatvayoḥ plakṣatveṣu

Compound plakṣatva -

Adverb -plakṣatvam -plakṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria