Declension table of ?plakṣasravaṇa

Deva

NeuterSingularDualPlural
Nominativeplakṣasravaṇam plakṣasravaṇe plakṣasravaṇāni
Vocativeplakṣasravaṇa plakṣasravaṇe plakṣasravaṇāni
Accusativeplakṣasravaṇam plakṣasravaṇe plakṣasravaṇāni
Instrumentalplakṣasravaṇena plakṣasravaṇābhyām plakṣasravaṇaiḥ
Dativeplakṣasravaṇāya plakṣasravaṇābhyām plakṣasravaṇebhyaḥ
Ablativeplakṣasravaṇāt plakṣasravaṇābhyām plakṣasravaṇebhyaḥ
Genitiveplakṣasravaṇasya plakṣasravaṇayoḥ plakṣasravaṇānām
Locativeplakṣasravaṇe plakṣasravaṇayoḥ plakṣasravaṇeṣu

Compound plakṣasravaṇa -

Adverb -plakṣasravaṇam -plakṣasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria