Declension table of ?plakṣasamudbhavā

Deva

FeminineSingularDualPlural
Nominativeplakṣasamudbhavā plakṣasamudbhave plakṣasamudbhavāḥ
Vocativeplakṣasamudbhave plakṣasamudbhave plakṣasamudbhavāḥ
Accusativeplakṣasamudbhavām plakṣasamudbhave plakṣasamudbhavāḥ
Instrumentalplakṣasamudbhavayā plakṣasamudbhavābhyām plakṣasamudbhavābhiḥ
Dativeplakṣasamudbhavāyai plakṣasamudbhavābhyām plakṣasamudbhavābhyaḥ
Ablativeplakṣasamudbhavāyāḥ plakṣasamudbhavābhyām plakṣasamudbhavābhyaḥ
Genitiveplakṣasamudbhavāyāḥ plakṣasamudbhavayoḥ plakṣasamudbhavānām
Locativeplakṣasamudbhavāyām plakṣasamudbhavayoḥ plakṣasamudbhavāsu

Adverb -plakṣasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria