Declension table of plakṣaprasravaṇa

Deva

NeuterSingularDualPlural
Nominativeplakṣaprasravaṇam plakṣaprasravaṇe plakṣaprasravaṇāni
Vocativeplakṣaprasravaṇa plakṣaprasravaṇe plakṣaprasravaṇāni
Accusativeplakṣaprasravaṇam plakṣaprasravaṇe plakṣaprasravaṇāni
Instrumentalplakṣaprasravaṇena plakṣaprasravaṇābhyām plakṣaprasravaṇaiḥ
Dativeplakṣaprasravaṇāya plakṣaprasravaṇābhyām plakṣaprasravaṇebhyaḥ
Ablativeplakṣaprasravaṇāt plakṣaprasravaṇābhyām plakṣaprasravaṇebhyaḥ
Genitiveplakṣaprasravaṇasya plakṣaprasravaṇayoḥ plakṣaprasravaṇānām
Locativeplakṣaprasravaṇe plakṣaprasravaṇayoḥ plakṣaprasravaṇeṣu

Compound plakṣaprasravaṇa -

Adverb -plakṣaprasravaṇam -plakṣaprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria