Declension table of ?plakṣapraroha

Deva

MasculineSingularDualPlural
Nominativeplakṣaprarohaḥ plakṣaprarohau plakṣaprarohāḥ
Vocativeplakṣapraroha plakṣaprarohau plakṣaprarohāḥ
Accusativeplakṣapraroham plakṣaprarohau plakṣaprarohān
Instrumentalplakṣapraroheṇa plakṣaprarohābhyām plakṣaprarohaiḥ plakṣaprarohebhiḥ
Dativeplakṣaprarohāya plakṣaprarohābhyām plakṣaprarohebhyaḥ
Ablativeplakṣaprarohāt plakṣaprarohābhyām plakṣaprarohebhyaḥ
Genitiveplakṣaprarohasya plakṣaprarohayoḥ plakṣaprarohāṇām
Locativeplakṣaprarohe plakṣaprarohayoḥ plakṣapraroheṣu

Compound plakṣapraroha -

Adverb -plakṣapraroham -plakṣaprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria