Declension table of ?plakṣajātā

Deva

FeminineSingularDualPlural
Nominativeplakṣajātā plakṣajāte plakṣajātāḥ
Vocativeplakṣajāte plakṣajāte plakṣajātāḥ
Accusativeplakṣajātām plakṣajāte plakṣajātāḥ
Instrumentalplakṣajātayā plakṣajātābhyām plakṣajātābhiḥ
Dativeplakṣajātāyai plakṣajātābhyām plakṣajātābhyaḥ
Ablativeplakṣajātāyāḥ plakṣajātābhyām plakṣajātābhyaḥ
Genitiveplakṣajātāyāḥ plakṣajātayoḥ plakṣajātānām
Locativeplakṣajātāyām plakṣajātayoḥ plakṣajātāsu

Adverb -plakṣajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria