Declension table of ?plakṣajātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | plakṣajātā | plakṣajāte | plakṣajātāḥ |
Vocative | plakṣajāte | plakṣajāte | plakṣajātāḥ |
Accusative | plakṣajātām | plakṣajāte | plakṣajātāḥ |
Instrumental | plakṣajātayā | plakṣajātābhyām | plakṣajātābhiḥ |
Dative | plakṣajātāyai | plakṣajātābhyām | plakṣajātābhyaḥ |
Ablative | plakṣajātāyāḥ | plakṣajātābhyām | plakṣajātābhyaḥ |
Genitive | plakṣajātāyāḥ | plakṣajātayoḥ | plakṣajātānām |
Locative | plakṣajātāyām | plakṣajātayoḥ | plakṣajātāsu |