Declension table of ?plakṣadvīpa

Deva

MasculineSingularDualPlural
Nominativeplakṣadvīpaḥ plakṣadvīpau plakṣadvīpāḥ
Vocativeplakṣadvīpa plakṣadvīpau plakṣadvīpāḥ
Accusativeplakṣadvīpam plakṣadvīpau plakṣadvīpān
Instrumentalplakṣadvīpena plakṣadvīpābhyām plakṣadvīpaiḥ plakṣadvīpebhiḥ
Dativeplakṣadvīpāya plakṣadvīpābhyām plakṣadvīpebhyaḥ
Ablativeplakṣadvīpāt plakṣadvīpābhyām plakṣadvīpebhyaḥ
Genitiveplakṣadvīpasya plakṣadvīpayoḥ plakṣadvīpānām
Locativeplakṣadvīpe plakṣadvīpayoḥ plakṣadvīpeṣu

Compound plakṣadvīpa -

Adverb -plakṣadvīpam -plakṣadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria