Declension table of ?plakṣāvataraṇa

Deva

NeuterSingularDualPlural
Nominativeplakṣāvataraṇam plakṣāvataraṇe plakṣāvataraṇāni
Vocativeplakṣāvataraṇa plakṣāvataraṇe plakṣāvataraṇāni
Accusativeplakṣāvataraṇam plakṣāvataraṇe plakṣāvataraṇāni
Instrumentalplakṣāvataraṇena plakṣāvataraṇābhyām plakṣāvataraṇaiḥ
Dativeplakṣāvataraṇāya plakṣāvataraṇābhyām plakṣāvataraṇebhyaḥ
Ablativeplakṣāvataraṇāt plakṣāvataraṇābhyām plakṣāvataraṇebhyaḥ
Genitiveplakṣāvataraṇasya plakṣāvataraṇayoḥ plakṣāvataraṇānām
Locativeplakṣāvataraṇe plakṣāvataraṇayoḥ plakṣāvataraṇeṣu

Compound plakṣāvataraṇa -

Adverb -plakṣāvataraṇam -plakṣāvataraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria