Declension table of plāśuka

Deva

NeuterSingularDualPlural
Nominativeplāśukam plāśuke plāśukāni
Vocativeplāśuka plāśuke plāśukāni
Accusativeplāśukam plāśuke plāśukāni
Instrumentalplāśukena plāśukābhyām plāśukaiḥ
Dativeplāśukāya plāśukābhyām plāśukebhyaḥ
Ablativeplāśukāt plāśukābhyām plāśukebhyaḥ
Genitiveplāśukasya plāśukayoḥ plāśukānām
Locativeplāśuke plāśukayoḥ plāśukeṣu

Compound plāśuka -

Adverb -plāśukam -plāśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria