Declension table of ?plāśucit

Deva

MasculineSingularDualPlural
Nominativeplāśucit plāśucitau plāśucitaḥ
Vocativeplāśucit plāśucitau plāśucitaḥ
Accusativeplāśucitam plāśucitau plāśucitaḥ
Instrumentalplāśucitā plāśucidbhyām plāśucidbhiḥ
Dativeplāśucite plāśucidbhyām plāśucidbhyaḥ
Ablativeplāśucitaḥ plāśucidbhyām plāśucidbhyaḥ
Genitiveplāśucitaḥ plāśucitoḥ plāśucitām
Locativeplāśuciti plāśucitoḥ plāśucitsu

Compound plāśucit -

Adverb -plāśucit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria