Declension table of ?plāvinī

Deva

FeminineSingularDualPlural
Nominativeplāvinī plāvinyau plāvinyaḥ
Vocativeplāvini plāvinyau plāvinyaḥ
Accusativeplāvinīm plāvinyau plāvinīḥ
Instrumentalplāvinyā plāvinībhyām plāvinībhiḥ
Dativeplāvinyai plāvinībhyām plāvinībhyaḥ
Ablativeplāvinyāḥ plāvinībhyām plāvinībhyaḥ
Genitiveplāvinyāḥ plāvinyoḥ plāvinīnām
Locativeplāvinyām plāvinyoḥ plāvinīṣu

Compound plāvini - plāvinī -

Adverb -plāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria