Declension table of ?plākṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativeplākṣāyaṇaḥ plākṣāyaṇau plākṣāyaṇāḥ
Vocativeplākṣāyaṇa plākṣāyaṇau plākṣāyaṇāḥ
Accusativeplākṣāyaṇam plākṣāyaṇau plākṣāyaṇān
Instrumentalplākṣāyaṇena plākṣāyaṇābhyām plākṣāyaṇaiḥ plākṣāyaṇebhiḥ
Dativeplākṣāyaṇāya plākṣāyaṇābhyām plākṣāyaṇebhyaḥ
Ablativeplākṣāyaṇāt plākṣāyaṇābhyām plākṣāyaṇebhyaḥ
Genitiveplākṣāyaṇasya plākṣāyaṇayoḥ plākṣāyaṇānām
Locativeplākṣāyaṇe plākṣāyaṇayoḥ plākṣāyaṇeṣu

Compound plākṣāyaṇa -

Adverb -plākṣāyaṇam -plākṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria