Declension table of plākṣa

Deva

MasculineSingularDualPlural
Nominativeplākṣaḥ plākṣau plākṣāḥ
Vocativeplākṣa plākṣau plākṣāḥ
Accusativeplākṣam plākṣau plākṣān
Instrumentalplākṣeṇa plākṣābhyām plākṣaiḥ plākṣebhiḥ
Dativeplākṣāya plākṣābhyām plākṣebhyaḥ
Ablativeplākṣāt plākṣābhyām plākṣebhyaḥ
Genitiveplākṣasya plākṣayoḥ plākṣāṇām
Locativeplākṣe plākṣayoḥ plākṣeṣu

Compound plākṣa -

Adverb -plākṣam -plākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria