Declension table of ?piñjūlaka

Deva

MasculineSingularDualPlural
Nominativepiñjūlakaḥ piñjūlakau piñjūlakāḥ
Vocativepiñjūlaka piñjūlakau piñjūlakāḥ
Accusativepiñjūlakam piñjūlakau piñjūlakān
Instrumentalpiñjūlakena piñjūlakābhyām piñjūlakaiḥ piñjūlakebhiḥ
Dativepiñjūlakāya piñjūlakābhyām piñjūlakebhyaḥ
Ablativepiñjūlakāt piñjūlakābhyām piñjūlakebhyaḥ
Genitivepiñjūlakasya piñjūlakayoḥ piñjūlakānām
Locativepiñjūlake piñjūlakayoḥ piñjūlakeṣu

Compound piñjūlaka -

Adverb -piñjūlakam -piñjūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria