Declension table of ?piñjariman

Deva

MasculineSingularDualPlural
Nominativepiñjarimā piñjarimāṇau piñjarimāṇaḥ
Vocativepiñjariman piñjarimāṇau piñjarimāṇaḥ
Accusativepiñjarimāṇam piñjarimāṇau piñjarimṇaḥ
Instrumentalpiñjarimṇā piñjarimabhyām piñjarimabhiḥ
Dativepiñjarimṇe piñjarimabhyām piñjarimabhyaḥ
Ablativepiñjarimṇaḥ piñjarimabhyām piñjarimabhyaḥ
Genitivepiñjarimṇaḥ piñjarimṇoḥ piñjarimṇām
Locativepiñjarimṇi piñjarimaṇi piñjarimṇoḥ piñjarimasu

Compound piñjarima -

Adverb -piñjarimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria