Declension table of ?piñcha

Deva

NeuterSingularDualPlural
Nominativepiñcham piñche piñchāni
Vocativepiñcha piñche piñchāni
Accusativepiñcham piñche piñchāni
Instrumentalpiñchena piñchābhyām piñchaiḥ
Dativepiñchāya piñchābhyām piñchebhyaḥ
Ablativepiñchāt piñchābhyām piñchebhyaḥ
Genitivepiñchasya piñchayoḥ piñchānām
Locativepiñche piñchayoḥ piñcheṣu

Compound piñcha -

Adverb -piñcham -piñchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria