Declension table of ?piśunita

Deva

NeuterSingularDualPlural
Nominativepiśunitam piśunite piśunitāni
Vocativepiśunita piśunite piśunitāni
Accusativepiśunitam piśunite piśunitāni
Instrumentalpiśunitena piśunitābhyām piśunitaiḥ
Dativepiśunitāya piśunitābhyām piśunitebhyaḥ
Ablativepiśunitāt piśunitābhyām piśunitebhyaḥ
Genitivepiśunitasya piśunitayoḥ piśunitānām
Locativepiśunite piśunitayoḥ piśuniteṣu

Compound piśunita -

Adverb -piśunitam -piśunitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria