Declension table of ?piśunavacana

Deva

NeuterSingularDualPlural
Nominativepiśunavacanam piśunavacane piśunavacanāni
Vocativepiśunavacana piśunavacane piśunavacanāni
Accusativepiśunavacanam piśunavacane piśunavacanāni
Instrumentalpiśunavacanena piśunavacanābhyām piśunavacanaiḥ
Dativepiśunavacanāya piśunavacanābhyām piśunavacanebhyaḥ
Ablativepiśunavacanāt piśunavacanābhyām piśunavacanebhyaḥ
Genitivepiśunavacanasya piśunavacanayoḥ piśunavacanānām
Locativepiśunavacane piśunavacanayoḥ piśunavacaneṣu

Compound piśunavacana -

Adverb -piśunavacanam -piśunavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria