Declension table of ?piśunavākya

Deva

NeuterSingularDualPlural
Nominativepiśunavākyam piśunavākye piśunavākyāni
Vocativepiśunavākya piśunavākye piśunavākyāni
Accusativepiśunavākyam piśunavākye piśunavākyāni
Instrumentalpiśunavākyena piśunavākyābhyām piśunavākyaiḥ
Dativepiśunavākyāya piśunavākyābhyām piśunavākyebhyaḥ
Ablativepiśunavākyāt piśunavākyābhyām piśunavākyebhyaḥ
Genitivepiśunavākyasya piśunavākyayoḥ piśunavākyānām
Locativepiśunavākye piśunavākyayoḥ piśunavākyeṣu

Compound piśunavākya -

Adverb -piśunavākyam -piśunavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria