Declension table of ?piśunavāda

Deva

MasculineSingularDualPlural
Nominativepiśunavādaḥ piśunavādau piśunavādāḥ
Vocativepiśunavāda piśunavādau piśunavādāḥ
Accusativepiśunavādam piśunavādau piśunavādān
Instrumentalpiśunavādena piśunavādābhyām piśunavādaiḥ piśunavādebhiḥ
Dativepiśunavādāya piśunavādābhyām piśunavādebhyaḥ
Ablativepiśunavādāt piśunavādābhyām piśunavādebhyaḥ
Genitivepiśunavādasya piśunavādayoḥ piśunavādānām
Locativepiśunavāde piśunavādayoḥ piśunavādeṣu

Compound piśunavāda -

Adverb -piśunavādam -piśunavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria