Declension table of piśuna

Deva

MasculineSingularDualPlural
Nominativepiśunaḥ piśunau piśunāḥ
Vocativepiśuna piśunau piśunāḥ
Accusativepiśunam piśunau piśunān
Instrumentalpiśunena piśunābhyām piśunaiḥ piśunebhiḥ
Dativepiśunāya piśunābhyām piśunebhyaḥ
Ablativepiśunāt piśunābhyām piśunebhyaḥ
Genitivepiśunasya piśunayoḥ piśunānām
Locativepiśune piśunayoḥ piśuneṣu

Compound piśuna -

Adverb -piśunam -piśunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria