Declension table of ?piśitavasāmayī

Deva

FeminineSingularDualPlural
Nominativepiśitavasāmayī piśitavasāmayyau piśitavasāmayyaḥ
Vocativepiśitavasāmayi piśitavasāmayyau piśitavasāmayyaḥ
Accusativepiśitavasāmayīm piśitavasāmayyau piśitavasāmayīḥ
Instrumentalpiśitavasāmayyā piśitavasāmayībhyām piśitavasāmayībhiḥ
Dativepiśitavasāmayyai piśitavasāmayībhyām piśitavasāmayībhyaḥ
Ablativepiśitavasāmayyāḥ piśitavasāmayībhyām piśitavasāmayībhyaḥ
Genitivepiśitavasāmayyāḥ piśitavasāmayyoḥ piśitavasāmayīnām
Locativepiśitavasāmayyām piśitavasāmayyoḥ piśitavasāmayīṣu

Compound piśitavasāmayi - piśitavasāmayī -

Adverb -piśitavasāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria