Declension table of ?piśitaudana

Deva

MasculineSingularDualPlural
Nominativepiśitaudanaḥ piśitaudanau piśitaudanāḥ
Vocativepiśitaudana piśitaudanau piśitaudanāḥ
Accusativepiśitaudanam piśitaudanau piśitaudanān
Instrumentalpiśitaudanena piśitaudanābhyām piśitaudanaiḥ piśitaudanebhiḥ
Dativepiśitaudanāya piśitaudanābhyām piśitaudanebhyaḥ
Ablativepiśitaudanāt piśitaudanābhyām piśitaudanebhyaḥ
Genitivepiśitaudanasya piśitaudanayoḥ piśitaudanānām
Locativepiśitaudane piśitaudanayoḥ piśitaudaneṣu

Compound piśitaudana -

Adverb -piśitaudanam -piśitaudanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria