Declension table of ?piśitapiṇḍa

Deva

MasculineSingularDualPlural
Nominativepiśitapiṇḍaḥ piśitapiṇḍau piśitapiṇḍāḥ
Vocativepiśitapiṇḍa piśitapiṇḍau piśitapiṇḍāḥ
Accusativepiśitapiṇḍam piśitapiṇḍau piśitapiṇḍān
Instrumentalpiśitapiṇḍena piśitapiṇḍābhyām piśitapiṇḍaiḥ piśitapiṇḍebhiḥ
Dativepiśitapiṇḍāya piśitapiṇḍābhyām piśitapiṇḍebhyaḥ
Ablativepiśitapiṇḍāt piśitapiṇḍābhyām piśitapiṇḍebhyaḥ
Genitivepiśitapiṇḍasya piśitapiṇḍayoḥ piśitapiṇḍānām
Locativepiśitapiṇḍe piśitapiṇḍayoḥ piśitapiṇḍeṣu

Compound piśitapiṇḍa -

Adverb -piśitapiṇḍam -piśitapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria