Declension table of ?piśitapaṅkāvanaddhāsthipañjaramaya

Deva

NeuterSingularDualPlural
Nominativepiśitapaṅkāvanaddhāsthipañjaramayam piśitapaṅkāvanaddhāsthipañjaramaye piśitapaṅkāvanaddhāsthipañjaramayāṇi
Vocativepiśitapaṅkāvanaddhāsthipañjaramaya piśitapaṅkāvanaddhāsthipañjaramaye piśitapaṅkāvanaddhāsthipañjaramayāṇi
Accusativepiśitapaṅkāvanaddhāsthipañjaramayam piśitapaṅkāvanaddhāsthipañjaramaye piśitapaṅkāvanaddhāsthipañjaramayāṇi
Instrumentalpiśitapaṅkāvanaddhāsthipañjaramayeṇa piśitapaṅkāvanaddhāsthipañjaramayābhyām piśitapaṅkāvanaddhāsthipañjaramayaiḥ
Dativepiśitapaṅkāvanaddhāsthipañjaramayāya piśitapaṅkāvanaddhāsthipañjaramayābhyām piśitapaṅkāvanaddhāsthipañjaramayebhyaḥ
Ablativepiśitapaṅkāvanaddhāsthipañjaramayāt piśitapaṅkāvanaddhāsthipañjaramayābhyām piśitapaṅkāvanaddhāsthipañjaramayebhyaḥ
Genitivepiśitapaṅkāvanaddhāsthipañjaramayasya piśitapaṅkāvanaddhāsthipañjaramayayoḥ piśitapaṅkāvanaddhāsthipañjaramayāṇām
Locativepiśitapaṅkāvanaddhāsthipañjaramaye piśitapaṅkāvanaddhāsthipañjaramayayoḥ piśitapaṅkāvanaddhāsthipañjaramayeṣu

Compound piśitapaṅkāvanaddhāsthipañjaramaya -

Adverb -piśitapaṅkāvanaddhāsthipañjaramayam -piśitapaṅkāvanaddhāsthipañjaramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria