Declension table of ?piśitāśinī

Deva

FeminineSingularDualPlural
Nominativepiśitāśinī piśitāśinyau piśitāśinyaḥ
Vocativepiśitāśini piśitāśinyau piśitāśinyaḥ
Accusativepiśitāśinīm piśitāśinyau piśitāśinīḥ
Instrumentalpiśitāśinyā piśitāśinībhyām piśitāśinībhiḥ
Dativepiśitāśinyai piśitāśinībhyām piśitāśinībhyaḥ
Ablativepiśitāśinyāḥ piśitāśinībhyām piśitāśinībhyaḥ
Genitivepiśitāśinyāḥ piśitāśinyoḥ piśitāśinīnām
Locativepiśitāśinyām piśitāśinyoḥ piśitāśinīṣu

Compound piśitāśini - piśitāśinī -

Adverb -piśitāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria