Declension table of ?piśitāśin

Deva

MasculineSingularDualPlural
Nominativepiśitāśī piśitāśinau piśitāśinaḥ
Vocativepiśitāśin piśitāśinau piśitāśinaḥ
Accusativepiśitāśinam piśitāśinau piśitāśinaḥ
Instrumentalpiśitāśinā piśitāśibhyām piśitāśibhiḥ
Dativepiśitāśine piśitāśibhyām piśitāśibhyaḥ
Ablativepiśitāśinaḥ piśitāśibhyām piśitāśibhyaḥ
Genitivepiśitāśinaḥ piśitāśinoḥ piśitāśinām
Locativepiśitāśini piśitāśinoḥ piśitāśiṣu

Compound piśitāśi -

Adverb -piśitāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria