Declension table of ?piśitāśanā

Deva

FeminineSingularDualPlural
Nominativepiśitāśanā piśitāśane piśitāśanāḥ
Vocativepiśitāśane piśitāśane piśitāśanāḥ
Accusativepiśitāśanām piśitāśane piśitāśanāḥ
Instrumentalpiśitāśanayā piśitāśanābhyām piśitāśanābhiḥ
Dativepiśitāśanāyai piśitāśanābhyām piśitāśanābhyaḥ
Ablativepiśitāśanāyāḥ piśitāśanābhyām piśitāśanābhyaḥ
Genitivepiśitāśanāyāḥ piśitāśanayoḥ piśitāśanānām
Locativepiśitāśanāyām piśitāśanayoḥ piśitāśanāsu

Adverb -piśitāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria