Declension table of ?piśitāśana

Deva

NeuterSingularDualPlural
Nominativepiśitāśanam piśitāśane piśitāśanāni
Vocativepiśitāśana piśitāśane piśitāśanāni
Accusativepiśitāśanam piśitāśane piśitāśanāni
Instrumentalpiśitāśanena piśitāśanābhyām piśitāśanaiḥ
Dativepiśitāśanāya piśitāśanābhyām piśitāśanebhyaḥ
Ablativepiśitāśanāt piśitāśanābhyām piśitāśanebhyaḥ
Genitivepiśitāśanasya piśitāśanayoḥ piśitāśanānām
Locativepiśitāśane piśitāśanayoḥ piśitāśaneṣu

Compound piśitāśana -

Adverb -piśitāśanam -piśitāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria