Declension table of ?piśitāśana

Deva

MasculineSingularDualPlural
Nominativepiśitāśanaḥ piśitāśanau piśitāśanāḥ
Vocativepiśitāśana piśitāśanau piśitāśanāḥ
Accusativepiśitāśanam piśitāśanau piśitāśanān
Instrumentalpiśitāśanena piśitāśanābhyām piśitāśanaiḥ piśitāśanebhiḥ
Dativepiśitāśanāya piśitāśanābhyām piśitāśanebhyaḥ
Ablativepiśitāśanāt piśitāśanābhyām piśitāśanebhyaḥ
Genitivepiśitāśanasya piśitāśanayoḥ piśitāśanānām
Locativepiśitāśane piśitāśanayoḥ piśitāśaneṣu

Compound piśitāśana -

Adverb -piśitāśanam -piśitāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria