Declension table of ?piśitāsana

Deva

MasculineSingularDualPlural
Nominativepiśitāsanaḥ piśitāsanau piśitāsanāḥ
Vocativepiśitāsana piśitāsanau piśitāsanāḥ
Accusativepiśitāsanam piśitāsanau piśitāsanān
Instrumentalpiśitāsanena piśitāsanābhyām piśitāsanaiḥ piśitāsanebhiḥ
Dativepiśitāsanāya piśitāsanābhyām piśitāsanebhyaḥ
Ablativepiśitāsanāt piśitāsanābhyām piśitāsanebhyaḥ
Genitivepiśitāsanasya piśitāsanayoḥ piśitāsanānām
Locativepiśitāsane piśitāsanayoḥ piśitāsaneṣu

Compound piśitāsana -

Adverb -piśitāsanam -piśitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria