Declension table of ?piśitāma

Deva

NeuterSingularDualPlural
Nominativepiśitāmam piśitāme piśitāmāni
Vocativepiśitāma piśitāme piśitāmāni
Accusativepiśitāmam piśitāme piśitāmāni
Instrumentalpiśitāmena piśitāmābhyām piśitāmaiḥ
Dativepiśitāmāya piśitāmābhyām piśitāmebhyaḥ
Ablativepiśitāmāt piśitāmābhyām piśitāmebhyaḥ
Genitivepiśitāmasya piśitāmayoḥ piśitāmānām
Locativepiśitāme piśitāmayoḥ piśitāmeṣu

Compound piśitāma -

Adverb -piśitāmam -piśitāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria