Declension table of ?piśitākāṅkṣin

Deva

NeuterSingularDualPlural
Nominativepiśitākāṅkṣi piśitākāṅkṣiṇī piśitākāṅkṣīṇi
Vocativepiśitākāṅkṣin piśitākāṅkṣi piśitākāṅkṣiṇī piśitākāṅkṣīṇi
Accusativepiśitākāṅkṣi piśitākāṅkṣiṇī piśitākāṅkṣīṇi
Instrumentalpiśitākāṅkṣiṇā piśitākāṅkṣibhyām piśitākāṅkṣibhiḥ
Dativepiśitākāṅkṣiṇe piśitākāṅkṣibhyām piśitākāṅkṣibhyaḥ
Ablativepiśitākāṅkṣiṇaḥ piśitākāṅkṣibhyām piśitākāṅkṣibhyaḥ
Genitivepiśitākāṅkṣiṇaḥ piśitākāṅkṣiṇoḥ piśitākāṅkṣiṇām
Locativepiśitākāṅkṣiṇi piśitākāṅkṣiṇoḥ piśitākāṅkṣiṣu

Compound piśitākāṅkṣi -

Adverb -piśitākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria