Declension table of ?piśitākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativepiśitākāṅkṣī piśitākāṅkṣiṇau piśitākāṅkṣiṇaḥ
Vocativepiśitākāṅkṣin piśitākāṅkṣiṇau piśitākāṅkṣiṇaḥ
Accusativepiśitākāṅkṣiṇam piśitākāṅkṣiṇau piśitākāṅkṣiṇaḥ
Instrumentalpiśitākāṅkṣiṇā piśitākāṅkṣibhyām piśitākāṅkṣibhiḥ
Dativepiśitākāṅkṣiṇe piśitākāṅkṣibhyām piśitākāṅkṣibhyaḥ
Ablativepiśitākāṅkṣiṇaḥ piśitākāṅkṣibhyām piśitākāṅkṣibhyaḥ
Genitivepiśitākāṅkṣiṇaḥ piśitākāṅkṣiṇoḥ piśitākāṅkṣiṇām
Locativepiśitākāṅkṣiṇi piśitākāṅkṣiṇoḥ piśitākāṅkṣiṣu

Compound piśitākāṅkṣi -

Adverb -piśitākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria