Declension table of ?piśitākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativepiśitākāṅkṣiṇī piśitākāṅkṣiṇyau piśitākāṅkṣiṇyaḥ
Vocativepiśitākāṅkṣiṇi piśitākāṅkṣiṇyau piśitākāṅkṣiṇyaḥ
Accusativepiśitākāṅkṣiṇīm piśitākāṅkṣiṇyau piśitākāṅkṣiṇīḥ
Instrumentalpiśitākāṅkṣiṇyā piśitākāṅkṣiṇībhyām piśitākāṅkṣiṇībhiḥ
Dativepiśitākāṅkṣiṇyai piśitākāṅkṣiṇībhyām piśitākāṅkṣiṇībhyaḥ
Ablativepiśitākāṅkṣiṇyāḥ piśitākāṅkṣiṇībhyām piśitākāṅkṣiṇībhyaḥ
Genitivepiśitākāṅkṣiṇyāḥ piśitākāṅkṣiṇyoḥ piśitākāṅkṣiṇīnām
Locativepiśitākāṅkṣiṇyām piśitākāṅkṣiṇyoḥ piśitākāṅkṣiṇīṣu

Compound piśitākāṅkṣiṇi - piśitākāṅkṣiṇī -

Adverb -piśitākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria